वांछित मन्त्र चुनें

चि॒ते तद्वां॑ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना । आ यन्न॒: सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ॥

अंग्रेज़ी लिप्यंतरण

cite tad vāṁ surādhasā rātiḥ sumatir aśvinā | ā yan naḥ sadane pṛthau samane parṣatho narā ||

पद पाठ

चि॒ते । तत् । वा॒म् । सु॒ऽरा॒ध॒सा॒ । रा॒तिः । सु॒ऽम॒तिः । अ॒श्वि॒ना॒ । आ । यत् । नः॒ । सद॑ने । पृ॒थौ । सम॑ने । पर्ष॑थः । न॒रा॒ ॥ १०.१४३.४

ऋग्वेद » मण्डल:10» सूक्त:143» मन्त्र:4 | अष्टक:8» अध्याय:8» वर्ग:1» मन्त्र:4 | मण्डल:10» अनुवाक:11» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सुराधसा-अश्विना) हे उत्तम ज्ञान धनवाले अध्यापक उपदेशक ! (वाम्) तुम दोनों के शिक्षित (चिते) चेतनावाले जीवात्मा मनुष्य के लिए (रातिः सुमतिः) ज्ञान देना और कल्याणमति प्रदान करना चलता रहे (नः पृथौ-सदने समने) हमारे विस्तृत ज्ञानसदन अन्तःकरण को (नरा पर्षथः) तुम नेताओं ! उसे पूर्ण करो भरो ॥४॥
भावार्थभाषाः - ज्ञानधन देनेवाले अध्यापक और उपदेशकों का मनुष्य के लिए ज्ञान देना सुमति प्रदान करना चालू रहना चाहिए, उससे ज्ञानसदन अन्तःकरण को भरना चाहिये ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सुराधसा-अश्विना) सुधनवन्तौ-अध्यात्माध्यापकोपदेशकौ ! (वाम्) युवयोः (चिते) चेतयतीति चित् तस्मै जीवात्मने (रातिः सुमतिः) ज्ञानदानं तथा कल्याणी मतिः सम्मतिर्भवतु (नः पृथौ सदने समने) अस्माकं विस्तृतं ज्ञानसदनमन्तःकरणम्, द्वितीयायां सप्तमी व्यत्ययेन (नरा पर्षथः) हे नेतारौ-अध्यात्माध्यापकोपदेशकौ पूरयथः ॥४॥